Shiva’s Samishthi Swarupa (An Integrated Portrait of Maha Deva)

Bhurbhubhuvah swarmahaschaiva Janah Saakshaattapastathaa, Satyalokascha Pataalam Narakaarnavakotayah/ Taarakaagraha Somaarko Dhruvah Saptarshyastathaa, Vaimaanikaastathaaney cha tishthantasya prasaadatah/ Anena Nirmitaastwevam tadaatmaano Dwijarshabhaah, Samishthirupah Sarvaatmaa Samshitah Savadaa Shivah/ Sarvaatmaanam Mahaatmaanam Mahaa Devam Maheswaram, Na vijaananti Samoodhaa Maayayaa tasya mohitaah/ Tasya Devasya Rudrasya Shariram vai… Continue Reading

Significance of Bhasma

Bhagavan Shiva analysed the significance of Bhasma which was product of Agni Karyaas like daily homas and Yagnas; the burning of ‘Sthavara Jangamaas’ by Fire would result in Ash: Bhasmattadvihitam Sarvam Pavitramidamuttamam, Bhasmaanaa Veeryamaasyaaya Bhutaani parishanchati/ Agnikaaryam cha yah krutwaa… Continue Reading